Guru parampara vandana, Gurvastak and Vaishnav vandana

Kirtan, Sreela Bhakti Ballabh Tirtha Goswami Maharaj

Srila Gurudev instructs us to incessantly pray with submissive mood for the grace of Guru-Vaishnava-Bhagavan. To enable us remember and pray for the grace of Sri Guru, Sri Guru Parampara and the Vaishnavas, Srila Prabhupad has given us 'Sri Guru Parampara', Srila Vishwanath Chakravarti Thakur has given us 'Sri Guruvashtakam' and Sri Devakinandan Thakur 'Sri Vaishnava vandana'. By their remembrance daily all objectives are attained.

  • vande 'ham sri-guroh sri-yuta-pada-kamalam
    sri-gurun vaisnavams ca sri-rupam sagrajatam
    saha-gana-raghunathanvitam tam sa-jivam
    sadvaitam savadhutam parijana-sahitam
    krsna-caitanya-devam sri-radha-krsna-padan
    saha-gana-lalita-sri-visakhanvitams ca

    nāma oṁ vishnu-padaya rūpānuga priyayā ca
    śrīmate bhakti dayita mādhava svāmī nāmine
    kṛṣṇa abhinna prakāśaya śrī mūrtaye dina tāriṇe
    kṣamā guṇa avataraya gurave prabhāve namaḥ
    sa tīrtha prīti sad dharma guru prīti pradarshine
    isodyana prabhavasya prakāśaya te namaḥ
    śrī kṣetre prabhupadasya stanoddhara sukirtaye
    sārasvata ganananda samvardhanaya te namaḥ

    nāma oṁ vishnu paḍaya krishna preṣṭhāya bhūtale
    śrīmate bhaktisiddhānta sarasvatī iti nāmine
    śrī varsabhanavi devī dayitayā krpadhaye
    krishna sambandha vijñāna dāyine prabhāve namaḥ
    madhuryojjvala premadhya śrī rūpānuga bhaktida
    śrī gaura karuṇā sakti-vigrahaya namo ‘stu te
    namas te gaura vāṇī śrī mūrtaye dina tāriṇe
    rūpānuga viruddhapasiddhanta dhvānta hāriṇe

    namo gaura-kishoraya sakshad vairāgya-mūrtaye
    vipralambha-rasambhodhe pādāmbujāya te namaḥ

    namo bhaktivinodāya saccidānanda nāmine
    gaura śakti svarūpāya rūpānuga varaya te

    gaurāvirbhāva-bhūmes tvam nirdeshta saj-jana-priyaḥ
    vaishnava-sarvabhaumah shri-jagannathaya te namaḥ

    vāñchā-kalpatarubhyaś ca kripa-sindhubhya eva ca
    patitānāṁ pāvanebhyo vaishnavebhyo namo namaḥ

    namo mahā-vadānyāya krishna-prema-pradaya te
    krishnaya krishna-caitanya-namne gaura-tvishe namaḥ

    jayatāṁ suratau paṅgor mama manda-mater gati
    mat-sarvasva-padāmbhojau rādhā-madana-mohanau

    divyad-vrindaranya-kalpa-drumadhah
    śrīmad-ratnāgāra-siṁhāsana-sthau
    śrīmad-rādhā-śrīla-govinda-devau
    preshthalibhih sevyamānau smarāmi

    śrīmān rāsa-rasārambhī vaṁśī-vaṭa-taṭa-sthitaḥ
    karshan veṇu-svanair gopīr gopīnāthaḥ śriye ’stu naḥ

    vrindayai tulasī-devyai priyāyai keshavasya ca
    vishnu-bhakti-prade devī satyavatyai namo namaḥ


    kṛṣṇa hoite catur-mukha, hoy kṛṣṇa-sevonmukha
    brahmā hoite nāradera mati
    nārada hoite vyāsa, madhwa kohe vyāsa-dāsa
    pūrṇaprajña padmanābha gati
    nṛhari mādhava-baḿśe, akṣobhya paramahaḿse
    śiṣya boli' ańgīkāra kore
    akṣobhyera śiṣya jaya-tīrtha nāme paricaya
    tāra dāsye jñānasindhu tore
    tāhā hoite dayānidhi, tāra dāsa vidyānidhi
    rājendra hoilo tāhā ha'te
    tāhāra kińkora jaya-dharma nāme paricaya
    paramparā jāno bhālo mate
    jayadharma-dāsye khyāti, śrī puruṣottama-jati
    tā ha'te brahmaṇya-tīrtha sūri
    vyāsatīrtha tāra dāsa, lakṣmīpati vyāsa-dāsa
    tāhā ha'te mādhavendra purī
    mādhavendra purī-bara, śiṣya-bara śrī-īśwara
    nityānanda, śrī-adwaita vibhu
    īśwara-purīke dhanya, korilen śrī-caitanya
    jagad-guru gaura mahāprabhu
    mahāprabhu śrī-caitanya, rādhā-kṛṣṇa nahe anya
    rūpānuga janera jīvana
    viśwambhara priyańkara, śrī-swarūpa dāmodara
    śrī-goswāmī rūpa-sanātana
    rūpa-priya mahājana, jīva, raghunātha hana
    tāra priya kavi kṛṣṇadāsa
    kṛṣṇadāsa-priya-bara, narottama sevā-para
    jāra pada viśwanātha-āśa
    viśwanātha-bhakta-sātha, baladeva jagannātha
    tāra priya śrī-bhaktivinoda
    mahā-bhāgavata-bara, śrī-gaurakiśora-bara
    hari-bhajanete jā'ra moda
    śrī-vārṣabhānavī-barā, sadā sevya-sevā-parā
    tāhāra dayita-dāsa-nāma
    śrī bhakti dayita khyāti satirtha sajjane preeti dina hīna agatira gati
    eh saba harijana gaurāṅgera nija jana
    tāṅdera ucchishta mora mati


    saḿsāra-dāvānala-līḍha-loka
    trāṇāya kāruṇya-ghanāghanatvam
    prāptasya kalyāṇa-guṇārṇavasya
    vande guroḥ śrī-caraṇāravindam

    mahāprabhoḥ kīrtana-nṛtya-gīta
    vāditra-mādyan-manaso rasena
    romāñca-kampāśru-tarańga-bhājo
    vande guroḥ śrī-caraṇāravindam

    śrī-vigrahārādhana-nitya-nānā
    śṛńgāra-tan-mandira-mārjanādau
    yuktasya bhaktāḿś ca niyuñjato 'pi
    vande guroḥ śrī-caraṇāravindam

    catur-vidha-śrī-bhagavat-prasāda
    svādv-anna-tṛptān hari-bhakta-sańghān
    kṛtvaiva tṛptiḿ bhajataḥ sadaiva
    vande guroḥ śrī-caraṇāravindam

    śrī-rādhikā-mādhavayor apāra
    mādhurya-līlā guṇa-rūpa-nāmnām
    prati-kṣaṇāsvādana-lolupasya
    vande guroḥ śrī-caraṇāravindam

    nikuñja-yūno rati-keli-siddhyai
    yā yālibhir yuktir apekṣaṇīyā
    tatrāti-dākṣyād ati-vallabhasya
    vande guroḥ śrī-caraṇāravindam

    sākṣād-dharitvena samasta-śāstrair
    uktas tathā bhāvyata eva sadbhiḥ
    kintu prabhor yaḥ priya eva tasya
    vande guroḥ śrī-caraṇāravindam

    yasya prasādād bhagavat-prasādo
    yasyāprasādān na gatiḥ kuto 'pi
    dhyāyan stuvaḿs tasya yaśas tri-sandhyaḿ
    vande guroḥ śrī-caraṇāravindam

    śrīmad-guror aṣṭakam etad uccair
    brāhme muhūrte paṭhati prayatnāt
    yas tena vṛndāvana-nātha sākṣāt
    sevaiva labhyā januṣo’nta eva
    vande guroḥ śrī-caraṇāravindam

    Jai Gurudev Gurudev Gurudev Gurudev

    vṛndāvana-vāsī jata vaiṣṇavera gaṇa
    prathame vandanā kari sabāra caraṇa
    nīlācala-vāsī jata mahāprabhura gaṇa
    bhūmite poḍiyā vandoń sabāra caraṇa
    navadvīpa-vāsī jata mahāprabhura bhakta
    sabāra caraṇa vandoń haiyā anurakta
    mahāprabhura bhakta jata gauḍa-deśe sthiti
    sabāra caraṇa vandoń kariyā praṇati
    je-deśe je-deśe baise gaurāńgera gaṇa
    ūrdhva-bāhu kari vandoń sabāra caraṇa
    haiyāchena haibena prabhura jata dāsa
    sabāra caraṇa vandoń dante kari’ ghāsa
    brahmāṇḍa tārite śakti dhare jane jane
    e veda purāṇe guṇa gāya jevā śune
    mahāprabhura gaṇa saba patita-pāvana
    tāi lobhe mui pāpī lainu śaraṇa
    vandanā karite mui kata śakti dhari
    tamo-buddhi-doṣe mui dambha mātra kari
    tathāpi mūkera bhāgya manera ullāsa
    doṣa kṣami’ mo-adhame kara nija-dāsa
    sarva-vāñchā siddhi haya yama-bandha chuṭe
    jagate durlabha haiyā prema-dhana luṭe
    manera vāsanā pūrṇa acirāte haya
    devakīnandana dāsa ei lobhe kaya
    jaya vaishnava thakur

Sree Chaitanya Gaudiya Math © 2025
info@bbtirtha.org