Guru parampara vandana, Gurvastak and Vaishnav vandana
Kirtan, Sreela Bhakti Ballabh Tirtha Goswami Maharaj
Srila Gurudev instructs us to incessantly pray with submissive mood for the grace of Guru-Vaishnava-Bhagavan. To enable us remember and pray for the grace of Sri Guru, Sri Guru Parampara and the Vaishnavas, Srila Prabhupad has given us 'Sri Guru Parampara', Srila Vishwanath Chakravarti Thakur has given us 'Sri Guruvashtakam' and Sri Devakinandan Thakur 'Sri Vaishnava vandana'. By their remembrance daily all objectives are attained.
-
vande 'ham sri-guroh sri-yuta-pada-kamalam
sri-gurun vaisnavams ca sri-rupam sagrajatam
saha-gana-raghunathanvitam tam sa-jivam
sadvaitam savadhutam parijana-sahitam
krsna-caitanya-devam sri-radha-krsna-padan
saha-gana-lalita-sri-visakhanvitams ca
nāma oṁ vishnu-padaya rūpānuga priyayā ca
śrīmate bhakti dayita mādhava svāmī nāmine
kṛṣṇa abhinna prakāśaya śrī mūrtaye dina tāriṇe
kṣamā guṇa avataraya gurave prabhāve namaḥ
sa tīrtha prīti sad dharma guru prīti pradarshine
isodyana prabhavasya prakāśaya te namaḥ
śrī kṣetre prabhupadasya stanoddhara sukirtaye
sārasvata ganananda samvardhanaya te namaḥ
nāma oṁ vishnu paḍaya krishna preṣṭhāya bhūtale
śrīmate bhaktisiddhānta sarasvatī iti nāmine
śrī varsabhanavi devī dayitayā krpadhaye
krishna sambandha vijñāna dāyine prabhāve namaḥ
madhuryojjvala premadhya śrī rūpānuga bhaktida
śrī gaura karuṇā sakti-vigrahaya namo ‘stu te
namas te gaura vāṇī śrī mūrtaye dina tāriṇe
rūpānuga viruddhapasiddhanta dhvānta hāriṇe
namo gaura-kishoraya sakshad vairāgya-mūrtaye
vipralambha-rasambhodhe pādāmbujāya te namaḥ
namo bhaktivinodāya saccidānanda nāmine
gaura śakti svarūpāya rūpānuga varaya te
gaurāvirbhāva-bhūmes tvam nirdeshta saj-jana-priyaḥ
vaishnava-sarvabhaumah shri-jagannathaya te namaḥ
vāñchā-kalpatarubhyaś ca kripa-sindhubhya eva ca
patitānāṁ pāvanebhyo vaishnavebhyo namo namaḥ
namo mahā-vadānyāya krishna-prema-pradaya te
krishnaya krishna-caitanya-namne gaura-tvishe namaḥ
jayatāṁ suratau paṅgor mama manda-mater gati
mat-sarvasva-padāmbhojau rādhā-madana-mohanau
divyad-vrindaranya-kalpa-drumadhah
śrīmad-ratnāgāra-siṁhāsana-sthau
śrīmad-rādhā-śrīla-govinda-devau
preshthalibhih sevyamānau smarāmi
śrīmān rāsa-rasārambhī vaṁśī-vaṭa-taṭa-sthitaḥ
karshan veṇu-svanair gopīr gopīnāthaḥ śriye ’stu naḥ
vrindayai tulasī-devyai priyāyai keshavasya ca
vishnu-bhakti-prade devī satyavatyai namo namaḥ
kṛṣṇa hoite catur-mukha, hoy kṛṣṇa-sevonmukha
brahmā hoite nāradera mati
nārada hoite vyāsa, madhwa kohe vyāsa-dāsa
pūrṇaprajña padmanābha gati
nṛhari mādhava-baḿśe, akṣobhya paramahaḿse
śiṣya boli' ańgīkāra kore
akṣobhyera śiṣya jaya-tīrtha nāme paricaya
tāra dāsye jñānasindhu tore
tāhā hoite dayānidhi, tāra dāsa vidyānidhi
rājendra hoilo tāhā ha'te
tāhāra kińkora jaya-dharma nāme paricaya
paramparā jāno bhālo mate
jayadharma-dāsye khyāti, śrī puruṣottama-jati
tā ha'te brahmaṇya-tīrtha sūri
vyāsatīrtha tāra dāsa, lakṣmīpati vyāsa-dāsa
tāhā ha'te mādhavendra purī
mādhavendra purī-bara, śiṣya-bara śrī-īśwara
nityānanda, śrī-adwaita vibhu
īśwara-purīke dhanya, korilen śrī-caitanya
jagad-guru gaura mahāprabhu
mahāprabhu śrī-caitanya, rādhā-kṛṣṇa nahe anya
rūpānuga janera jīvana
viśwambhara priyańkara, śrī-swarūpa dāmodara
śrī-goswāmī rūpa-sanātana
rūpa-priya mahājana, jīva, raghunātha hana
tāra priya kavi kṛṣṇadāsa
kṛṣṇadāsa-priya-bara, narottama sevā-para
jāra pada viśwanātha-āśa
viśwanātha-bhakta-sātha, baladeva jagannātha
tāra priya śrī-bhaktivinoda
mahā-bhāgavata-bara, śrī-gaurakiśora-bara
hari-bhajanete jā'ra moda
śrī-vārṣabhānavī-barā, sadā sevya-sevā-parā
tāhāra dayita-dāsa-nāma
śrī bhakti dayita khyāti satirtha sajjane preeti dina hīna agatira gati
eh saba harijana gaurāṅgera nija jana
tāṅdera ucchishta mora mati
saḿsāra-dāvānala-līḍha-loka
trāṇāya kāruṇya-ghanāghanatvam
prāptasya kalyāṇa-guṇārṇavasya
vande guroḥ śrī-caraṇāravindam
mahāprabhoḥ kīrtana-nṛtya-gīta
vāditra-mādyan-manaso rasena
romāñca-kampāśru-tarańga-bhājo
vande guroḥ śrī-caraṇāravindam
śrī-vigrahārādhana-nitya-nānā
śṛńgāra-tan-mandira-mārjanādau
yuktasya bhaktāḿś ca niyuñjato 'pi
vande guroḥ śrī-caraṇāravindam
catur-vidha-śrī-bhagavat-prasāda
svādv-anna-tṛptān hari-bhakta-sańghān
kṛtvaiva tṛptiḿ bhajataḥ sadaiva
vande guroḥ śrī-caraṇāravindam
śrī-rādhikā-mādhavayor apāra
mādhurya-līlā guṇa-rūpa-nāmnām
prati-kṣaṇāsvādana-lolupasya
vande guroḥ śrī-caraṇāravindam
nikuñja-yūno rati-keli-siddhyai
yā yālibhir yuktir apekṣaṇīyā
tatrāti-dākṣyād ati-vallabhasya
vande guroḥ śrī-caraṇāravindam
sākṣād-dharitvena samasta-śāstrair
uktas tathā bhāvyata eva sadbhiḥ
kintu prabhor yaḥ priya eva tasya
vande guroḥ śrī-caraṇāravindam
yasya prasādād bhagavat-prasādo
yasyāprasādān na gatiḥ kuto 'pi
dhyāyan stuvaḿs tasya yaśas tri-sandhyaḿ
vande guroḥ śrī-caraṇāravindam
śrīmad-guror aṣṭakam etad uccair
brāhme muhūrte paṭhati prayatnāt
yas tena vṛndāvana-nātha sākṣāt
sevaiva labhyā januṣo’nta eva
vande guroḥ śrī-caraṇāravindam
Jai Gurudev Gurudev Gurudev Gurudev
vṛndāvana-vāsī jata vaiṣṇavera gaṇa
prathame vandanā kari sabāra caraṇa
nīlācala-vāsī jata mahāprabhura gaṇa
bhūmite poḍiyā vandoń sabāra caraṇa
navadvīpa-vāsī jata mahāprabhura bhakta
sabāra caraṇa vandoń haiyā anurakta
mahāprabhura bhakta jata gauḍa-deśe sthiti
sabāra caraṇa vandoń kariyā praṇati
je-deśe je-deśe baise gaurāńgera gaṇa
ūrdhva-bāhu kari vandoń sabāra caraṇa
haiyāchena haibena prabhura jata dāsa
sabāra caraṇa vandoń dante kari’ ghāsa
brahmāṇḍa tārite śakti dhare jane jane
e veda purāṇe guṇa gāya jevā śune
mahāprabhura gaṇa saba patita-pāvana
tāi lobhe mui pāpī lainu śaraṇa
vandanā karite mui kata śakti dhari
tamo-buddhi-doṣe mui dambha mātra kari
tathāpi mūkera bhāgya manera ullāsa
doṣa kṣami’ mo-adhame kara nija-dāsa
sarva-vāñchā siddhi haya yama-bandha chuṭe
jagate durlabha haiyā prema-dhana luṭe
manera vāsanā pūrṇa acirāte haya
devakīnandana dāsa ei lobhe kaya
jaya vaishnava thakur
Sree Chaitanya Gaudiya
Math © 2025
info@bbtirtha.org