Recitation of Gajendra's Prayers by Srila Gurudev

Harikatha, Sreela Bhakti Ballabh Tirtha Goswami Maharaj

This is the recitation of all the verses of Gajendra's Prayers by Srila Gurudev. This was recorded during the Kartik month at Sri Vraja-mandal in 2002.

  • śrī-gajendra uvāca
    oṁ namo bhagavate tasmai
    yata etac cid-ātmakam
    puruṣāyādi-bījāya
    pareśāyābhidhīmahi ||2||

    yasminn idaṁ yataś cedaṁ
    yenedaṁ ya idaṁ svayam
    yo ’smāt parasmāc ca paras
    taṁ prapadye svayambhuvam ||3||

    yaḥ svātmanīdaṁ nija-māyayārpitaṁ
    kvacid vibhātaṁ kva ca tat tirohitam
    aviddha-dṛk sākṣy ubhayaṁ tad īkṣate
    sa ātma-mūlo ’vatu māṁ parāt-paraḥ ||4||

    kālena pañcatvam iteṣu kṛtsnaśo
    lokeṣu pāleṣu ca sarva-hetuṣu
    tamas tadāsīd gahanaṁ gabhīraṁ
    yas tasya pāre ’bhivirājate vibhuḥ ||5||

    na yasya devā ṛṣayaḥ padaṁ vidur
    jantuḥ punaḥ ko ’rhati gantum īritum
    yathā naṭasyākṛtibhir viceṣṭato
    duratyayānukramaṇaḥ sa māvatu ||6||

    didṛkṣavo yasya padaṁ sumaṅgalaṁ
    vimukta-saṅgā munayaḥ susādhavaḥ
    caranty aloka-vratam avraṇaṁ vane
    bhūtātma-bhūtāḥ suhṛdaḥ sa me gatiḥ ||7||

    na vidyate yasya ca janma karma vā
    na nāma-rūpe guṇa-doṣa eva vā
    tathāpi lokāpyaya-sambhavāya yaḥ
    sva-māyayā tāny anukālam ṛcchati ||8||

    tasmai namaḥ pareśāya
    brahmaṇe ’nanta-śaktaye
    arūpāyoru-rūpāya
    nama āścarya-karmaṇe ||9||

    nama ātma-pradīpāya
    sākṣiṇe paramātmane
    namo girāṁ vidūrāya
    manasaś cetasām api ||10||

    sattvena pratilabhyāya
    naiṣkarmyeṇa vipaścitā
    namaḥ kaivalya-nāthāya
    nirvāṇa-sukha-saṁvide ||11||

    namaḥ śāntāya ghorāya
    gūḍhāya guṇa-dharmiṇe
    nirviśeṣāya sāmyāya
    namo jñāna-ghanāya ca ||12||

    kṣetra-jñāya namas tubhyaṁ
    sarvādhyakṣāya sākṣiṇe
    puruṣāyātma-mūlāya
    mūla-prakṛtaye namaḥ ||13||

    sarvendriya-guṇa-draṣṭre
    sarva-pratyaya-hetave
    asatā cchāyayoktāya
    sad-ābhāsāya te namaḥ ||14||

    namo namas te ’khila-kāraṇāya
    niṣkāraṇāyādbhuta-kāraṇāya
    sarvāgamāmnāya-mahārṇavāya
    namo ’pavargāya parāyaṇāya ||15||

    guṇāraṇi-cchanna-cid-uṣmapāya
    tat-kṣobha-visphūrjita-mānasāya
    naiṣkarmya-bhāvena vivarjitāgama-
    svayaṁ-prakāśāya namas karomi ||16||

    mādṛk prapanna-paśu-pāśa-vimokṣaṇāya
    muktāya bhūri-karuṇāya namo ’layāya
    svāṁśena sarva-tanu-bhṛn-manasi pratīta-
    pratyag-dṛśe bhagavate bṛhate namas te ||17||

    ātmātma-jāpta-gṛha-vitta-janeṣu saktair
    duṣprāpaṇāya guṇa-saṅga-vivarjitāya
    muktātmabhiḥ sva-hṛdaye paribhāvitāya
    jñānātmane bhagavate nama īśvarāya ||18||

    yaṁ dharma-kāmārtha-vimukti-kāmā
    bhajanta iṣṭāṁ gatim āpnuvanti
    kiṁ cāśiṣo rāty api deham avyayaṁ
    karotu me ’dabhra-dayo vimokṣaṇam ||19||

    ekāntino yasya na kañcanārthaṁ
    vāñchanti ye vai bhagavat-prapannāḥ
    aty-adbhutaṁ tac-caritaṁ sumaṅgalaṁ
    gāyanta ānanda-samudra-magnāḥ ||20||

    tam akṣaraṁ brahma paraṁ pareśam
    avyaktam ādhyātmika-yoga-gamyam
    atīndriyaṁ sūkṣmam ivātidūram
    anantam ādyaṁ paripūrṇam īḍe ||21||

    yasya brahmādayo deva
    vedā lokāś carācarāḥ
    nāma-rūpa-vibhedena
    phalgvyā ca kalayā kṛtāḥ ||22||

    yathārciṣo ’gneḥ savitur gabhastayo
    niryānti saṁyānty asakṛt sva-rociṣaḥ
    tathā yato ’yaṁ guṇa-sampravāho
    buddhir manaḥ khāni śarīra-sargāḥ ||23||

    sa vai na devāsura-martya-tiryaṅ
    na strī na ṣaṇḍho na pumān na jantuḥ
    nāyaṁ guṇaḥ karma na san na cāsan
    niṣedha-śeṣo jayatād aśeṣaḥ ||24||

    jijīviṣe nāham ihāmuyā kim
    antar bahiś cāvṛtayebha-yonyā
    icchāmi kālena na yasya viplavas
    tasyātma-lokāvaraṇasya mokṣam ||25||

    so ’haṁ viśva-sṛjaṁ viśvam
    aviśvaṁ viśva-vedasam
    viśvātmānam ajaṁ brahma
    praṇato ’smi paraṁ padam ||26||

    yoga-randhita-karmāṇo
    hṛdi yoga-vibhāvite
    yogino yaṁ prapaśyanti
    yogeśaṁ taṁ nato ’smy aham ||27||

    namo namas tubhyam asahya-vega-
    śakti-trayāyākhila-dhī-guṇāya
    prapanna-pālāya duranta-śaktaye
    kad-indriyāṇām anavāpya-vartmane ||28||

    nāyaṁ veda svam ātmānaṁ
    yac-chaktyāhaṁ-dhiyā hatam
    taṁ duratyaya-māhātmyaṁ
    bhagavantam ito ’smy aham ||29||

Sree Chaitanya Gaudiya Math © 2025
info@bbtirtha.org